Considerations To Know About bhairav kavach

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 

ॐ हृीं पाधौ महाकालः पातु वीरा सनो ह्रुधि

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

पातु साकलको भ्रातॄन् श्रियं मे click here सततं गिरः

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

೧೮



नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं

केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥

Report this wiki page